永恆即當下,恬靜自在的智慧明燈《般若波羅蜜多心經》(梵音)3首_溫和版1小時 | Prajñāpāramitā-hṛdaya-sūtram | The Heart Sutra 心經梵文

永恆即當下,恬靜自在的智慧明燈《般若波羅蜜多心經》(梵音)3首_溫和版1小時 | Prajñāpāramitā-hṛdaya-sūtram | The Heart Sutra 心經梵文

50.106 Lượt nghe
永恆即當下,恬靜自在的智慧明燈《般若波羅蜜多心經》(梵音)3首_溫和版1小時 | Prajñāpāramitā-hṛdaya-sūtram | The Heart Sutra 心經梵文
"Prajñāpāramitā-hṛdaya-sūtram" 《般若波羅蜜多心經》 Namaḥ Sarvajñāya *皈敬知一切者!* Āryāvalokitéśvaro bodhisattvó 觀自在菩薩。 Gambhīrāyāṁ prajñāpāramitāyāṁ caryāṁ caramáṇo 行深般若波羅蜜多時。 Vyavalokayáti smá pañca skandháḥ, tā́nś ca svabhāva-śūnyā́n paśyáti smá. 照見五蘊皆空。(度一切苦厄。) Iha Śāriputra, Rūpaṃ śūnyatā, śūnyatāiva rūpam. 舍利子。*色者空性也;空性即色也;* Rūpān na pṛthak śūnyatā, śūnyatāyā na pṛthag rūpam. 色不異空。空不異色。 Yad rūpaṃ sā śūnyatā, yā śūnyatā tad rūpam. 色即是空。空即是色。 Evam eva vedanā-saṃjñā-saṃskāra-vijñānāni. 受想行識。亦復如是。 Iha Śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇāḥ 舍利子。是諸法空相。 Anutpannā aniruddhā amalā-vimalā nōnā nā paripūrṇāḥ. 不生不滅。不垢不淨。不增不減。 Tasmāc Chāriputra śūnyatāyām 是故空中 Na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ. 無色。無受想行識。 Na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-mānāṃsi 無眼耳鼻舌身意。 Na rūpa-śabda-gandha-rasa-sparśtavya-dharmāḥ 無色聲香味觸法。 Na cakṣur-dhātur yāvan na mano-vijñāna-dhātuḥ 無眼界。乃至無意識界。 Na vidyā na avidyā na vidyā-kṣayo na avidyā-kṣayo 無無明。亦無無明盡。 Yāvan na jarā-maraṇam na jarā-maraṇa-kṣayo 乃至無老死。亦無老死盡。 Na duḥkha-samudaya-nirodha-mārga, Na jñānam na prāptiḥ 無苦集滅道。無智亦無得。 Tasmād aprāptitvād 以無所得故。 Bodhisattvasya prajñāpāramitām āśritya viharaty acittāvaraṇaḥ. 菩提薩埵。依般若波羅蜜多故。心無罣礙。 Cittāvaraṇa-nāstitvād atrasto 無罣礙故。無有恐怖。 Viparyāsātikrānto niṣṭhānirvāṇaḥ 遠離顛倒夢想。究竟涅槃。 Tryadhva-vyavasthitāḥ sarva-buddhāḥ 三世諸佛。 prajñā-pāramitām āśrityānuttarām samyak-saṃbodhim abhisambuddhāḥ. 依般若波羅蜜多故。得阿耨多羅三藐三菩提。 Tasmāj jñātavyam prajñāpāramitā mahāmantraḥ 故知般若波羅蜜多。是大神咒。 Mahāvidyāmantraḥ anuttaramantraḥ asamasamamantraḥ 是大明咒。是無上咒。是無等等咒。 Sarvaduḥkha-praśamanaḥ, Satyam amithyatvāt 能除一切苦。真實不虛。 Prajñāpāramitāyām ukto mantraḥ. Tad yathā: 故說般若波羅蜜多咒。即說咒曰。 Gate gate pāragate pāra-saṃgate bodhi svāhā. 揭諦揭諦。波羅揭諦。波羅僧揭諦。菩提薩婆訶。 Iti Prajñāpāramitā-hṛdaya-sūtram samāptam. *以上般若波羅蜜多心經圓滿* 整體概念 1. 空性的核心思想 它揭示了世間一切現象(色)皆無固定不變的本質(空性),同時也說明空性並非什麼都不存在,而是超越了對立和執著的中道真理。這一思想帶領修行者從對現象的執著中解脫,從而達到內心的平靜與覺悟。 2.五蘊與空性 經文以「五蘊」(色、受、想、行、識)為切入點,指出構成生命的基本要素無非是緣起緣滅的聚合體,其本質為空。從五蘊的空性,進而延伸到六根、六塵、六識及十二因緣,全面展現了空性的廣度與深度。 3.般若智慧的實踐 「般若波羅蜜多」意為「到達彼岸的智慧」。經文指出,依靠般若智慧,修行者能超越一切執著,破除顛倒夢想,最終實現圓滿的解脫,亦即成佛之道。 4.咒語的力量 經文最後以「咒語」(Gate Gate Pāragate Pārasamgate Bodhi Svāhā)總結,象徵從此岸到彼岸的修行旅程。「去吧,去吧,去到彼岸,完全到達彼岸,覺悟,願成就!」這句咒語不僅是智慧的凝聚,也是一種精神的激勵。 5.日常生活的啟示 《心經》不僅是佛教徒修行的指南,也為現代人提供了心靈的淨化與啟迪。它引導人們放下執著,面對無常,從而獲得內心的自由與平和。 備註:**為玄奘譯本中沒有,()為梵文中沒有。 ------------------------ 經咒介紹 在千年歷史的濃墨中,《般若波羅蜜多心經》彷如一縷清光,簡約卻深邃,猶如一滴水蘊藏海洋般的智慧。它是經典中的心跳,是語言無法企及的真實,亦是修行路上的指路星辰。 這部經典並非僅是文字的排列,而是無聲之聲,無形之形——它以「空性」為核心,將宇宙的真相凝聚成260字的篇幅,既是哲學的絕唱,也是靈魂的禮讚。 關於《心經》的來源,有多種探討流傳於佛教學術界。一種觀點認為,它是玄奘大師翻譯的《大般若波羅蜜多經》第二會核心部分,並加入了出自《陀羅尼集經》的咒語,使之成為精華濃縮的版本;另一種研究則指出,這部經文是由玄奘撰寫,以其深厚的學識與對般若思想的透徹理解,構建出這部經典的最終形式。 無論其來源如何,《心經》都以其簡潔的文字和深邃的智慧,跨越時空,成為佛教傳播史上的一個重要符號。經文中的每個字彷彿藏著一個宇宙,咒語的回響如同遙遠星辰的輕語,召喚我們從苦海的此岸,步入解脫的彼岸。閱讀《心經》,不是在閱讀一部經文,而是在穿越自身,抵達一種恬靜且無礙的自在之境。它是永恆的,也是當下的,是無聲無相的智慧之歌。 ------------------------ 持誦的好處 開啟智慧 蘊含深邃的般若智慧,持誦可幫助理解空性的道理,增強洞察力與智慧。 平息煩惱 經文揭示「色即是空」的真理,幫助修行者放下執著,減輕內心的痛苦與困擾。 破除障礙 能幫助修行者破除修行與生活中的內外障礙,增強內在的力量與信心。 與佛法相應 持誦能與般若智慧相應,加深對佛法的理解與信仰。 累積福德 功德廣大,可迴向自己與他人,幫助身邊眾生離苦得樂。 引導解脫 持誦能幫助修行者逐步脫離輪迴的束縛,邁向究竟覺悟。 ------------------------ 影片說明: 1.由三首溫和版歌曲循環1小時。 2.影片版本使用梵音唱誦。 3.參考來源: 梵音-《梵漢藏心經對照》,林光明、林怡馨,布克文化。 漢譯-《般若波羅蜜多心經》,唐‧玄奘。收錄於《大正藏》 #心經 #佛經音樂 #佛經 #觀世音菩薩 #釋迦牟尼佛 #空性