Toggle navigation
Video
♫ Thôn Quê
♫ Sông Đáy
♫ Liên Khúc
♫ Nhạc Đám Cưới
♫ Nonstop Việt
♫ Không Lời
♫ Nhạc Vàng Trữ Tình
♫ Nhạc Trẻ
CHAITRA NAVRATRI 2025 Special Mantra | Shri Durga Kavach | श्री दुर्गा कवच
Meditative Bharat
136.772 Lượt nghe
Prev
play
stop
Next
mute
max volume
00:00
00:00
repeat
Update Required
To play the media you will need to either update your browser to a recent version or update your
Flash plugin
.
Tải MP3
MÔ TẢ MP3
TIẾP THEO
CHAITRA NAVRATRI 2025 Special Mantra | Shri Durga Kavach | श्री दुर्गा कवच
durga kavach | shri durga kavach | most powerful durga devi matra | chaitra navratri 2025 special mantra | navratri special | navratra mantra | durga mantra | shri durga mantra | दूर्गा कवच ॐ नमश्चण्डिकायै॥ मार्कण्डेय उवाच यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १ ॥ ब्रह्मोवाच अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २ ॥ प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३ ॥ पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।सप्तमं कालरात्री च महागौरीति चाष्टमम् ॥ ४ ॥ नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५ ॥ अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ ६ ॥ न तेषां जायते किंचिदशुभं रणसंकटे ।नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ ७ ॥ यैस्तु भक्त्या स्मृता नूनं तेषां सिद्धि प्रजायते ।ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः ॥ ८ ॥ प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।ऐन्द्री गजसमारुढ़ा वैष्णवी गरुड़ासना ॥ ९ ॥ माहेश्वरी वृषारुढ़ा कौमारी शिखिवाहना ।लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ १०॥ श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।ब्राह्मी हंससमारुढ़ा सर्वाभरणभूषिता ॥ ११ ॥ नानाभरणशोभाढ्या ।नानारत्नोपशोभिताः॥ १२ ॥ दृश्यन्ते रथमारुढ़ा देव्यः क्रोधसमाकुलाः ।शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ १३ ॥ खेटकं तोमरं चैव परशुं पाशमेव च ।कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १४ ॥ दैत्यानां देहनाशाय भक्तानाम अभ्याय च ।धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ १५ ॥ महाबले महोत्साहे ।महाभयविनाशिनि ॥ १६ ॥ त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ।प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ १७ ॥ दक्षिणेऽवतु वाराही नैर्ऋत्यां खड्गधारिणी । प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी ॥ १८ ॥ उदीच्यां रक्ष कौबेरी ऐशान्यां शूलधारिणी । ऊर्ध्वं ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा ॥ १९ ॥ एवं दश दिशो रक्षेच्चामुण्डा शववाहना । जया मे चाग्रतः स्तातु विजयाः स्तातु पृष्ठतः ॥ २० ॥ अजिता वामपार्श्वे तु दक्षिणे चापराजिता ।शिखामेद्योतिनि रक्षेद उमा मूर्ध्नि व्यवस्थिता ॥ २१ ॥ मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी ।त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ २२ ॥ शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी ॥ २३ ॥ नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।अधरे चामृतकला जिह्वायां च सरस्वती ॥ २४ ॥ दन्तान् रक्षतु कौमारी कण्ठ मध्येतु चण्डिका ।घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २५ ॥ कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला ।ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ २६ ॥ नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ।खड्ग्धारिन्यु भौ स्कन्धो बाहो मे वज्रधारिणी ॥ २७ ॥ हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुली स्त्था ।नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षे नलेश्वरी ॥ २८ ॥ स्तनौ रक्षेन्महालक्ष्मी मनः शोकविनाशिनी ।हृदय्म् ललिता देवी उदरम शूलधारिणी ॥ २९ ॥ नाभौ च कामिनी रक्षेद् ।गुह्यं गुह्येश्वरी तथा ॥ ३० ॥ कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥ ३१॥ गुल्फयोर्नारसिंही च पादौ च नित तेजसी ।पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ ३२ ॥ नखान् दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी ।रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥ ३३ ॥ रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ ३४ ॥ पद्मावती पद्मकोशे कफे चूड़ामणिस्तथा ।ज्वालामुखी नखज्वाला अभेद्या सर्वसंधिषु ॥ ३५ ॥ शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा ।अहंकारं मनो बुद्धिं रक्षमे धर्मचारिणी ॥ ३६ ॥ प्राणापानौ तथा व्यानमुदानं च समानकम् ।वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ ३७॥ रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ ३८॥ आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी ।यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ ३९॥ गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके ।पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ ४० ॥ पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ ४१॥ रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ।तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥ ४२ ॥ पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।कवचेनावृतो नित्यं यत्र यत्रार्थी गच्छति ॥ ४३ ॥ तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः ।यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ।परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ ४४ ॥ निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ।त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ॥ ४५ ॥ इदं तु देव्याः कवचं देवानामपि दुर्लभम् ।यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥ ४६ ॥ दैवी कला भवेत्तस्य त्रैलोक्येपपराजितः ।जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः। ४७ ॥ नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ।स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् ॥ ४८ ॥ आभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ।भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः ॥ ४९ ॥ सहजाः कुलजा मालाः शाकिनी डाकिनी तथा ।अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ॥ ५० ॥ ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः । Copyright @ Meditative Bharat #durgakavach #Durga #chaitranavratri2025 #navratrimantra #navratri #navratrispecial
Những bài liên quan
2:32:45
Ya Devi Sarvbhuteshu | GODDESS DURGA STUTI | mantra for POSITIVE ENERGY, PROSPERITY & SUCCESS
7.4 Tr
Meditative Bharat
1:32:07
NAVRATRI SPECIAL Mantra | Trust I found this Stotram VERY POWERFUL |Shri Durga Apaduddharaka Stotram
28.8 N
Meditative Bharat
1:03:18
Shri Durga Kavach | Most Powerful Maa Durga Mantra | Protection For You & Your Family
873.7 N
PLAY Devotional
1:07:28
सीता नवमी के दिन यह सुन्दरकाण्ड सुनने से दुःख, दरिद्रता, बुरी बलायें जड़ से खत्म और धनवर्षा शुरू
4.6 N
Sundarkand Path
2:18:30
SHRI DURGAYE NAMAH | DIVINE SHAKTI SADHNA |अद्भुत शक्ति, करुणा और संरक्षण का आह्वान| DEEP MEDITATION
2.7 N
Bhakti ki Shakti भक्ति की शक्ति
2:46:00
सम्पूर्ण दुर्गा सप्तशती - कवच ,अर्गला ,किलक ,सिद्ध्कुंजिका स्त्रोत्र तथा क्षमा प्रार्थना सहित
7.1 Tr
Prem Prakash Dubey
1:21:29
Shiva Mantras by Adi Shankaracharya | Powerful Mantra of Lord Shiva | Nothing but Shiva
850.1 N
Nothing but Shiva
51:30
TRUST HER,this is the MOST POWERFUL DURGA MANTRA |Shri Durga Ashtakam| श्री दुर्गा अष्टकम् |11 Times
254.1 N
Meditative Bharat
1:05:02
Durga Kavach | श्री दुर्गा रक्षा कवच | सुनिए जीवन में कभी भी मुसीबत का सामना नहीं करना पड़ेगा #HINDI
917.7 N
Krishna Kripa
2:12:28
Navratri Songs | Navratri Bhakti Songs | Durga Maa | Mata Ke Bhajan | Chaitra Navratri 2025
26.3 N
DIVINE SERIES
1:11:24
FEEL her EXISTENCE with this POWERFUL Mantra | Ancient Maa Durga Mantra | Sarva Mangal Mangalye
128.8 N
Meditative Bharat
15:53
Devi Suktam | Ya Devi Sarvbhuteshu | Shruti Sargam
727.4 N
Shruti Sargam
1:15:00
NAVRATRI SPECIAL MOST POWERFUL Maa Durga Mantra | Shri Durga Ashtakam
446.1 N
Meditative Bharat
1:21:21
7 Devi Mantras in 21 Minutes | Daily Devi Mantras For Positive Energy
53.5 N
Mahakatha - Meditation Mantras
2:26:50
REMOVE all your OBSTACLES with this POWERFUL Mantra | Shri Ganesh Naam Jaap | 108 Times
687.8 N
Meditative Bharat
1:05:02
नसीबों से ही सुन सकते है_श्री दुर्गा रक्षा कवच | Full Hindi Lyrics | Powerfull Shakti Kavach 2023
2.9 Tr
Ishwar Katha - ईश्वर कथा
1:10:08
MAHA SHIVRATRI 2025 Special POWERFUL Mantra | Shiv Shadakshar Stotram | शिव षडक्षर स्तोत्रम्
151.1 N
Meditative Bharat
1:35:47
You are SO LUCKY If you SEE THIS VIDEO |Powerful Goddess Durga Chanting | Sarva Mangal Mangalye
1.2 Tr
Meditative Bharat
1:08:29
Most Powerful & Auspicious HARI MANTRA | Remove all Mental & Physical Trauma of Past and Present |
1.7 Tr
PLAY Devotional
1:03:14
Close Your Eyes and Feel the Strong Energy of LORD SHIVA through this Musical ASHTAKAM l SHIVA PURAN
4.1 Tr
medicomkvlog1206
Nhạc Theo Chủ Đề
Nhạc Không Lời
Nhạc Vàng HOT
Nhạc Liên Khúc
Nhạc DJ HOT
Nhạc Hà Nam
Nhạc Vĩnh Yên
Nhạc Hưng Yên
Nhạc Hải Dương
Nhạc Hà Tây
Nhạc Sông Đáy
LK Nhạc Vàng
LK Nhạc Trẻ
Liên kết website