CHAITRA NAVRATRI 2025 Special Mantra | Shri Durga Kavach | श्री दुर्गा कवच

CHAITRA NAVRATRI 2025 Special Mantra | Shri Durga Kavach | श्री दुर्गा कवच

136.772 Lượt nghe
CHAITRA NAVRATRI 2025 Special Mantra | Shri Durga Kavach | श्री दुर्गा कवच
durga kavach | shri durga kavach | most powerful durga devi matra | chaitra navratri 2025 special mantra | navratri special | navratra mantra | durga mantra | shri durga mantra | दूर्गा कवच ॐ नमश्‍चण्डिकायै॥ मार्कण्डेय उवाच यद्‌गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १ ॥ ब्रह्मोवाच अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २ ॥ प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३ ॥ पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।सप्तमं कालरात्री च महागौरीति चाष्टमम् ॥ ४ ॥ नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५ ॥ अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ ६ ॥ न तेषां जायते किंचिदशुभं रणसंकटे ।नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ ७ ॥ यैस्तु भक्त्या स्मृता नूनं तेषां सिद्धि प्रजायते ।ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः ॥ ८ ॥ प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।ऐन्द्री गजसमारुढ़ा वैष्णवी गरुड़ासना ॥ ९ ॥ माहेश्‍वरी वृषारुढ़ा कौमारी शिखिवाहना ।लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ १०॥ श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।ब्राह्मी हंससमारुढ़ा सर्वाभरणभूषिता ॥ ११ ॥ नानाभरणशोभाढ्या ।नानारत्नोपशोभिताः॥ १२ ॥ दृश्यन्ते रथमारुढ़ा देव्यः क्रोधसमाकुलाः ।शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ १३ ॥ खेटकं तोमरं चैव परशुं पाशमेव च ।कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १४ ॥ दैत्यानां देहनाशाय भक्तानाम अभ्याय च ।धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ १५ ॥ महाबले महोत्साहे ।महाभयविनाशिनि ॥ १६ ॥ त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ।प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ १७ ॥ दक्षिणेऽवतु वाराही नैर्ऋत्यां खड्गधारिणी । प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी ॥ १८ ॥ उदीच्यां रक्ष कौबेरी ऐशान्यां शूलधारिणी । ऊर्ध्वं ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा ॥ १९ ॥ एवं दश दिशो रक्षेच्चामुण्डा शववाहना । जया मे चाग्रतः स्तातु विजयाः स्तातु पृष्ठतः ॥ २० ॥ अजिता वामपार्श्वे तु दक्षिणे चापराजिता ।शिखामेद्योतिनि रक्षेद उमा मूर्ध्नि व्यवस्थिता ॥ २१ ॥ मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी ।त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ २२ ॥ शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी ॥ २३ ॥ नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।अधरे चामृतकला जिह्वायां च सरस्वती ॥ २४ ॥ दन्तान् रक्षतु कौमारी कण्ठ मध्येतु चण्डिका ।घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २५ ॥ कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला ।ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ २६ ॥ नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ।खड्ग्धारिन्यु भौ स्कन्धो बाहो मे वज्रधारिणी ॥ २७ ॥ हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुली स्त्था ।नखाञ्छूलेश्‍वरी रक्षेत्कुक्षौ रक्षे नलेश्‍वरी ॥ २८ ॥ स्तनौ रक्षेन्महालक्ष्मी मनः शोकविनाशिनी ।हृदय्म् ललिता देवी उदरम शूलधारिणी ॥ २९ ॥ नाभौ च कामिनी रक्षेद् ।गुह्यं गुह्येश्‍वरी तथा ॥ ३० ॥ कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥ ३१॥ गुल्फयोर्नारसिंही च पादौ च नित तेजसी ।पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ ३२ ॥ नखान् दंष्ट्राकराली च केशांश्‍चैवोर्ध्वकेशिनी ।रोमकूपेषु कौबेरी त्वचं वागीश्‍वरी तथा ॥ ३३ ॥ रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।अन्त्राणि कालरात्रिश्‍च पित्तं च मुकुटेश्‍वरी ॥ ३४ ॥ पद्मावती पद्मकोशे कफे चूड़ामणिस्तथा ।ज्वालामुखी नखज्वाला अभेद्या सर्वसंधिषु ॥ ३५ ॥ शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्‍वरी तथा ।अहंकारं मनो बुद्धिं रक्षमे धर्मचारिणी ॥ ३६ ॥ प्राणापानौ तथा व्यानमुदानं च समानकम् ।वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ ३७॥ रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ ३८॥ आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी ।यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ ३९॥ गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके ।पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ ४० ॥ पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ ४१॥ रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ।तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥ ४२ ॥ पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।कवचेनावृतो नित्यं यत्र यत्रार्थी गच्छति ॥ ४३ ॥ तत्र तत्रार्थलाभश्‍च विजयः सार्वकामिकः ।यं यं कामयते कामं तं तं प्राप्नोति निश्‍चितम् ।परमैश्‍वर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ ४४ ॥ निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ।त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ॥ ४५ ॥ इदं तु देव्याः कवचं देवानामपि दुर्लभम् ।यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥ ४६ ॥ दैवी कला भवेत्तस्य त्रैलोक्येपपराजितः ।जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः। ४७ ॥ नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ।स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् ॥ ४८ ॥ आभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ।भूचराः खेचराश्‍चैव जलजाश्‍चोपदेशिकाः ॥ ४९ ॥ सहजाः कुलजा मालाः शाकिनी डाकिनी तथा ।अन्तरिक्षचरा घोरा डाकिन्यश्‍च महाबलाः ॥ ५० ॥ ग्रहभूतपिशाचाश्‍च यक्षगन्धर्वराक्षसाः । Copyright @ Meditative Bharat #durgakavach #Durga #chaitranavratri2025 #navratrimantra #navratri #navratrispecial